Declension table of ratimat

Deva

MasculineSingularDualPlural
Nominativeratimān ratimantau ratimantaḥ
Vocativeratiman ratimantau ratimantaḥ
Accusativeratimantam ratimantau ratimataḥ
Instrumentalratimatā ratimadbhyām ratimadbhiḥ
Dativeratimate ratimadbhyām ratimadbhyaḥ
Ablativeratimataḥ ratimadbhyām ratimadbhyaḥ
Genitiveratimataḥ ratimatoḥ ratimatām
Locativeratimati ratimatoḥ ratimatsu

Compound ratimat -

Adverb -ratimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria