Declension table of ?ratimadā

Deva

FeminineSingularDualPlural
Nominativeratimadā ratimade ratimadāḥ
Vocativeratimade ratimade ratimadāḥ
Accusativeratimadām ratimade ratimadāḥ
Instrumentalratimadayā ratimadābhyām ratimadābhiḥ
Dativeratimadāyai ratimadābhyām ratimadābhyaḥ
Ablativeratimadāyāḥ ratimadābhyām ratimadābhyaḥ
Genitiveratimadāyāḥ ratimadayoḥ ratimadānām
Locativeratimadāyām ratimadayoḥ ratimadāsu

Adverb -ratimadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria