Declension table of ?ratijña

Deva

MasculineSingularDualPlural
Nominativeratijñaḥ ratijñau ratijñāḥ
Vocativeratijña ratijñau ratijñāḥ
Accusativeratijñam ratijñau ratijñān
Instrumentalratijñena ratijñābhyām ratijñaiḥ ratijñebhiḥ
Dativeratijñāya ratijñābhyām ratijñebhyaḥ
Ablativeratijñāt ratijñābhyām ratijñebhyaḥ
Genitiveratijñasya ratijñayoḥ ratijñānām
Locativeratijñe ratijñayoḥ ratijñeṣu

Compound ratijña -

Adverb -ratijñam -ratijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria