Declension table of ?ratiguṇa

Deva

MasculineSingularDualPlural
Nominativeratiguṇaḥ ratiguṇau ratiguṇāḥ
Vocativeratiguṇa ratiguṇau ratiguṇāḥ
Accusativeratiguṇam ratiguṇau ratiguṇān
Instrumentalratiguṇena ratiguṇābhyām ratiguṇaiḥ ratiguṇebhiḥ
Dativeratiguṇāya ratiguṇābhyām ratiguṇebhyaḥ
Ablativeratiguṇāt ratiguṇābhyām ratiguṇebhyaḥ
Genitiveratiguṇasya ratiguṇayoḥ ratiguṇānām
Locativeratiguṇe ratiguṇayoḥ ratiguṇeṣu

Compound ratiguṇa -

Adverb -ratiguṇam -ratiguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria