Declension table of ?ratidā

Deva

FeminineSingularDualPlural
Nominativeratidā ratide ratidāḥ
Vocativeratide ratide ratidāḥ
Accusativeratidām ratide ratidāḥ
Instrumentalratidayā ratidābhyām ratidābhiḥ
Dativeratidāyai ratidābhyām ratidābhyaḥ
Ablativeratidāyāḥ ratidābhyām ratidābhyaḥ
Genitiveratidāyāḥ ratidayoḥ ratidānām
Locativeratidāyām ratidayoḥ ratidāsu

Adverb -ratidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria