Declension table of ?ratibhavana

Deva

NeuterSingularDualPlural
Nominativeratibhavanam ratibhavane ratibhavanāni
Vocativeratibhavana ratibhavane ratibhavanāni
Accusativeratibhavanam ratibhavane ratibhavanāni
Instrumentalratibhavanena ratibhavanābhyām ratibhavanaiḥ
Dativeratibhavanāya ratibhavanābhyām ratibhavanebhyaḥ
Ablativeratibhavanāt ratibhavanābhyām ratibhavanebhyaḥ
Genitiveratibhavanasya ratibhavanayoḥ ratibhavanānām
Locativeratibhavane ratibhavanayoḥ ratibhavaneṣu

Compound ratibhavana -

Adverb -ratibhavanam -ratibhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria