Declension table of ?rathyavirathya

Deva

MasculineSingularDualPlural
Nominativerathyavirathyaḥ rathyavirathyau rathyavirathyāḥ
Vocativerathyavirathya rathyavirathyau rathyavirathyāḥ
Accusativerathyavirathyam rathyavirathyau rathyavirathyān
Instrumentalrathyavirathyena rathyavirathyābhyām rathyavirathyaiḥ rathyavirathyebhiḥ
Dativerathyavirathyāya rathyavirathyābhyām rathyavirathyebhyaḥ
Ablativerathyavirathyāt rathyavirathyābhyām rathyavirathyebhyaḥ
Genitiverathyavirathyasya rathyavirathyayoḥ rathyavirathyānām
Locativerathyavirathye rathyavirathyayoḥ rathyavirathyeṣu

Compound rathyavirathya -

Adverb -rathyavirathyam -rathyavirathyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria