Declension table of ?rathyāvasarpaṇa

Deva

NeuterSingularDualPlural
Nominativerathyāvasarpaṇam rathyāvasarpaṇe rathyāvasarpaṇāni
Vocativerathyāvasarpaṇa rathyāvasarpaṇe rathyāvasarpaṇāni
Accusativerathyāvasarpaṇam rathyāvasarpaṇe rathyāvasarpaṇāni
Instrumentalrathyāvasarpaṇena rathyāvasarpaṇābhyām rathyāvasarpaṇaiḥ
Dativerathyāvasarpaṇāya rathyāvasarpaṇābhyām rathyāvasarpaṇebhyaḥ
Ablativerathyāvasarpaṇāt rathyāvasarpaṇābhyām rathyāvasarpaṇebhyaḥ
Genitiverathyāvasarpaṇasya rathyāvasarpaṇayoḥ rathyāvasarpaṇānām
Locativerathyāvasarpaṇe rathyāvasarpaṇayoḥ rathyāvasarpaṇeṣu

Compound rathyāvasarpaṇa -

Adverb -rathyāvasarpaṇam -rathyāvasarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria