Declension table of ?rathitā

Deva

FeminineSingularDualPlural
Nominativerathitā rathite rathitāḥ
Vocativerathite rathite rathitāḥ
Accusativerathitām rathite rathitāḥ
Instrumentalrathitayā rathitābhyām rathitābhiḥ
Dativerathitāyai rathitābhyām rathitābhyaḥ
Ablativerathitāyāḥ rathitābhyām rathitābhyaḥ
Genitiverathitāyāḥ rathitayoḥ rathitānām
Locativerathitāyām rathitayoḥ rathitāsu

Adverb -rathitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria