Declension table of ?rathita

Deva

MasculineSingularDualPlural
Nominativerathitaḥ rathitau rathitāḥ
Vocativerathita rathitau rathitāḥ
Accusativerathitam rathitau rathitān
Instrumentalrathitena rathitābhyām rathitaiḥ rathitebhiḥ
Dativerathitāya rathitābhyām rathitebhyaḥ
Ablativerathitāt rathitābhyām rathitebhyaḥ
Genitiverathitasya rathitayoḥ rathitānām
Locativerathite rathitayoḥ rathiteṣu

Compound rathita -

Adverb -rathitam -rathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria