Declension table of ?rathītamā

Deva

FeminineSingularDualPlural
Nominativerathītamā rathītame rathītamāḥ
Vocativerathītame rathītame rathītamāḥ
Accusativerathītamām rathītame rathītamāḥ
Instrumentalrathītamayā rathītamābhyām rathītamābhiḥ
Dativerathītamāyai rathītamābhyām rathītamābhyaḥ
Ablativerathītamāyāḥ rathītamābhyām rathītamābhyaḥ
Genitiverathītamāyāḥ rathītamayoḥ rathītamānām
Locativerathītamāyām rathītamayoḥ rathītamāsu

Adverb -rathītamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria