Declension table of ?rathītama

Deva

NeuterSingularDualPlural
Nominativerathītamam rathītame rathītamāni
Vocativerathītama rathītame rathītamāni
Accusativerathītamam rathītame rathītamāni
Instrumentalrathītamena rathītamābhyām rathītamaiḥ
Dativerathītamāya rathītamābhyām rathītamebhyaḥ
Ablativerathītamāt rathītamābhyām rathītamebhyaḥ
Genitiverathītamasya rathītamayoḥ rathītamānām
Locativerathītame rathītamayoḥ rathītameṣu

Compound rathītama -

Adverb -rathītamam -rathītamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria