Declension table of ?rathītama

Deva

MasculineSingularDualPlural
Nominativerathītamaḥ rathītamau rathītamāḥ
Vocativerathītama rathītamau rathītamāḥ
Accusativerathītamam rathītamau rathītamān
Instrumentalrathītamena rathītamābhyām rathītamaiḥ rathītamebhiḥ
Dativerathītamāya rathītamābhyām rathītamebhyaḥ
Ablativerathītamāt rathītamābhyām rathītamebhyaḥ
Genitiverathītamasya rathītamayoḥ rathītamānām
Locativerathītame rathītamayoḥ rathītameṣu

Compound rathītama -

Adverb -rathītamam -rathītamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria