Declension table of rathī

Deva

MasculineSingularDualPlural
Nominativerathīḥ rathyā rathyaḥ
Vocativerathīḥ rathi rathyā rathyaḥ
Accusativerathyam rathyā rathyaḥ
Instrumentalrathyā rathībhyām rathībhiḥ
Dativerathye rathībhyām rathībhyaḥ
Ablativerathyaḥ rathībhyām rathībhyaḥ
Genitiverathyaḥ rathyoḥ rathīnām
Locativerathyi rathyām rathyoḥ rathīṣu

Compound rathi - rathī -

Adverb -rathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria