Declension table of ?ratheṣṭhā

Deva

MasculineSingularDualPlural
Nominativeratheṣṭhāḥ ratheṣṭhau ratheṣṭhāḥ
Vocativeratheṣṭhāḥ ratheṣṭhau ratheṣṭhāḥ
Accusativeratheṣṭhām ratheṣṭhau ratheṣṭhāḥ ratheṣṭhaḥ
Instrumentalratheṣṭhā ratheṣṭhābhyām ratheṣṭhābhiḥ
Dativeratheṣṭhe ratheṣṭhābhyām ratheṣṭhābhyaḥ
Ablativeratheṣṭhaḥ ratheṣṭhābhyām ratheṣṭhābhyaḥ
Genitiveratheṣṭhaḥ ratheṣṭhoḥ ratheṣṭhām ratheṣṭhanām
Locativeratheṣṭhi ratheṣṭhoḥ ratheṣṭhāsu

Compound ratheṣṭhā -

Adverb -ratheṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria