Declension table of ?ratheṣṭha

Deva

MasculineSingularDualPlural
Nominativeratheṣṭhaḥ ratheṣṭhau ratheṣṭhāḥ
Vocativeratheṣṭha ratheṣṭhau ratheṣṭhāḥ
Accusativeratheṣṭham ratheṣṭhau ratheṣṭhān
Instrumentalratheṣṭhena ratheṣṭhābhyām ratheṣṭhaiḥ ratheṣṭhebhiḥ
Dativeratheṣṭhāya ratheṣṭhābhyām ratheṣṭhebhyaḥ
Ablativeratheṣṭhāt ratheṣṭhābhyām ratheṣṭhebhyaḥ
Genitiveratheṣṭhasya ratheṣṭhayoḥ ratheṣṭhānām
Locativeratheṣṭhe ratheṣṭhayoḥ ratheṣṭheṣu

Compound ratheṣṭha -

Adverb -ratheṣṭham -ratheṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria