Declension table of ?rathaśreṇi

Deva

FeminineSingularDualPlural
Nominativerathaśreṇiḥ rathaśreṇī rathaśreṇayaḥ
Vocativerathaśreṇe rathaśreṇī rathaśreṇayaḥ
Accusativerathaśreṇim rathaśreṇī rathaśreṇīḥ
Instrumentalrathaśreṇyā rathaśreṇibhyām rathaśreṇibhiḥ
Dativerathaśreṇyai rathaśreṇaye rathaśreṇibhyām rathaśreṇibhyaḥ
Ablativerathaśreṇyāḥ rathaśreṇeḥ rathaśreṇibhyām rathaśreṇibhyaḥ
Genitiverathaśreṇyāḥ rathaśreṇeḥ rathaśreṇyoḥ rathaśreṇīnām
Locativerathaśreṇyām rathaśreṇau rathaśreṇyoḥ rathaśreṇiṣu

Compound rathaśreṇi -

Adverb -rathaśreṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria