Declension table of ?rathaśikṣā

Deva

FeminineSingularDualPlural
Nominativerathaśikṣā rathaśikṣe rathaśikṣāḥ
Vocativerathaśikṣe rathaśikṣe rathaśikṣāḥ
Accusativerathaśikṣām rathaśikṣe rathaśikṣāḥ
Instrumentalrathaśikṣayā rathaśikṣābhyām rathaśikṣābhiḥ
Dativerathaśikṣāyai rathaśikṣābhyām rathaśikṣābhyaḥ
Ablativerathaśikṣāyāḥ rathaśikṣābhyām rathaśikṣābhyaḥ
Genitiverathaśikṣāyāḥ rathaśikṣayoḥ rathaśikṣāṇām
Locativerathaśikṣāyām rathaśikṣayoḥ rathaśikṣāsu

Adverb -rathaśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria