Declension table of ?rathaśīrṣa

Deva

NeuterSingularDualPlural
Nominativerathaśīrṣam rathaśīrṣe rathaśīrṣāṇi
Vocativerathaśīrṣa rathaśīrṣe rathaśīrṣāṇi
Accusativerathaśīrṣam rathaśīrṣe rathaśīrṣāṇi
Instrumentalrathaśīrṣeṇa rathaśīrṣābhyām rathaśīrṣaiḥ
Dativerathaśīrṣāya rathaśīrṣābhyām rathaśīrṣebhyaḥ
Ablativerathaśīrṣāt rathaśīrṣābhyām rathaśīrṣebhyaḥ
Genitiverathaśīrṣasya rathaśīrṣayoḥ rathaśīrṣāṇām
Locativerathaśīrṣe rathaśīrṣayoḥ rathaśīrṣeṣu

Compound rathaśīrṣa -

Adverb -rathaśīrṣam -rathaśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria