Declension table of ?rathaśakti

Deva

FeminineSingularDualPlural
Nominativerathaśaktiḥ rathaśaktī rathaśaktayaḥ
Vocativerathaśakte rathaśaktī rathaśaktayaḥ
Accusativerathaśaktim rathaśaktī rathaśaktīḥ
Instrumentalrathaśaktyā rathaśaktibhyām rathaśaktibhiḥ
Dativerathaśaktyai rathaśaktaye rathaśaktibhyām rathaśaktibhyaḥ
Ablativerathaśaktyāḥ rathaśakteḥ rathaśaktibhyām rathaśaktibhyaḥ
Genitiverathaśaktyāḥ rathaśakteḥ rathaśaktyoḥ rathaśaktīnām
Locativerathaśaktyām rathaśaktau rathaśaktyoḥ rathaśaktiṣu

Compound rathaśakti -

Adverb -rathaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria