Declension table of ?rathayātrāprayogaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rathayātrāprayogaḥ | rathayātrāprayogau | rathayātrāprayogāḥ |
Vocative | rathayātrāprayoga | rathayātrāprayogau | rathayātrāprayogāḥ |
Accusative | rathayātrāprayogam | rathayātrāprayogau | rathayātrāprayogān |
Instrumental | rathayātrāprayogeṇa | rathayātrāprayogābhyām | rathayātrāprayogaiḥ |
Dative | rathayātrāprayogāya | rathayātrāprayogābhyām | rathayātrāprayogebhyaḥ |
Ablative | rathayātrāprayogāt | rathayātrāprayogābhyām | rathayātrāprayogebhyaḥ |
Genitive | rathayātrāprayogasya | rathayātrāprayogayoḥ | rathayātrāprayogāṇām |
Locative | rathayātrāprayoge | rathayātrāprayogayoḥ | rathayātrāprayogeṣu |