Declension table of ?rathayātaka

Deva

NeuterSingularDualPlural
Nominativerathayātakam rathayātake rathayātakāni
Vocativerathayātaka rathayātake rathayātakāni
Accusativerathayātakam rathayātake rathayātakāni
Instrumentalrathayātakena rathayātakābhyām rathayātakaiḥ
Dativerathayātakāya rathayātakābhyām rathayātakebhyaḥ
Ablativerathayātakāt rathayātakābhyām rathayātakebhyaḥ
Genitiverathayātakasya rathayātakayoḥ rathayātakānām
Locativerathayātake rathayātakayoḥ rathayātakeṣu

Compound rathayātaka -

Adverb -rathayātakam -rathayātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria