Declension table of ?rathavrāta

Deva

MasculineSingularDualPlural
Nominativerathavrātaḥ rathavrātau rathavrātāḥ
Vocativerathavrāta rathavrātau rathavrātāḥ
Accusativerathavrātam rathavrātau rathavrātān
Instrumentalrathavrātena rathavrātābhyām rathavrātaiḥ
Dativerathavrātāya rathavrātābhyām rathavrātebhyaḥ
Ablativerathavrātāt rathavrātābhyām rathavrātebhyaḥ
Genitiverathavrātasya rathavrātayoḥ rathavrātānām
Locativerathavrāte rathavrātayoḥ rathavrāteṣu

Compound rathavrāta -

Adverb -rathavrātam -rathavrātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria