Declension table of ?rathavimocanīya

Deva

NeuterSingularDualPlural
Nominativerathavimocanīyam rathavimocanīye rathavimocanīyāni
Vocativerathavimocanīya rathavimocanīye rathavimocanīyāni
Accusativerathavimocanīyam rathavimocanīye rathavimocanīyāni
Instrumentalrathavimocanīyena rathavimocanīyābhyām rathavimocanīyaiḥ
Dativerathavimocanīyāya rathavimocanīyābhyām rathavimocanīyebhyaḥ
Ablativerathavimocanīyāt rathavimocanīyābhyām rathavimocanīyebhyaḥ
Genitiverathavimocanīyasya rathavimocanīyayoḥ rathavimocanīyānām
Locativerathavimocanīye rathavimocanīyayoḥ rathavimocanīyeṣu

Compound rathavimocanīya -

Adverb -rathavimocanīyam -rathavimocanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria