Declension table of ?rathavimocanīya

Deva

MasculineSingularDualPlural
Nominativerathavimocanīyaḥ rathavimocanīyau rathavimocanīyāḥ
Vocativerathavimocanīya rathavimocanīyau rathavimocanīyāḥ
Accusativerathavimocanīyam rathavimocanīyau rathavimocanīyān
Instrumentalrathavimocanīyena rathavimocanīyābhyām rathavimocanīyaiḥ rathavimocanīyebhiḥ
Dativerathavimocanīyāya rathavimocanīyābhyām rathavimocanīyebhyaḥ
Ablativerathavimocanīyāt rathavimocanīyābhyām rathavimocanīyebhyaḥ
Genitiverathavimocanīyasya rathavimocanīyayoḥ rathavimocanīyānām
Locativerathavimocanīye rathavimocanīyayoḥ rathavimocanīyeṣu

Compound rathavimocanīya -

Adverb -rathavimocanīyam -rathavimocanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria