Declension table of ?rathavimocana

Deva

NeuterSingularDualPlural
Nominativerathavimocanam rathavimocane rathavimocanāni
Vocativerathavimocana rathavimocane rathavimocanāni
Accusativerathavimocanam rathavimocane rathavimocanāni
Instrumentalrathavimocanena rathavimocanābhyām rathavimocanaiḥ
Dativerathavimocanāya rathavimocanābhyām rathavimocanebhyaḥ
Ablativerathavimocanāt rathavimocanābhyām rathavimocanebhyaḥ
Genitiverathavimocanasya rathavimocanayoḥ rathavimocanānām
Locativerathavimocane rathavimocanayoḥ rathavimocaneṣu

Compound rathavimocana -

Adverb -rathavimocanam -rathavimocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria