Declension table of ?rathavijñāna

Deva

NeuterSingularDualPlural
Nominativerathavijñānam rathavijñāne rathavijñānāni
Vocativerathavijñāna rathavijñāne rathavijñānāni
Accusativerathavijñānam rathavijñāne rathavijñānāni
Instrumentalrathavijñānena rathavijñānābhyām rathavijñānaiḥ
Dativerathavijñānāya rathavijñānābhyām rathavijñānebhyaḥ
Ablativerathavijñānāt rathavijñānābhyām rathavijñānebhyaḥ
Genitiverathavijñānasya rathavijñānayoḥ rathavijñānānām
Locativerathavijñāne rathavijñānayoḥ rathavijñāneṣu

Compound rathavijñāna -

Adverb -rathavijñānam -rathavijñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria