Declension table of ?rathavīti

Deva

MasculineSingularDualPlural
Nominativerathavītiḥ rathavītī rathavītayaḥ
Vocativerathavīte rathavītī rathavītayaḥ
Accusativerathavītim rathavītī rathavītīn
Instrumentalrathavītinā rathavītibhyām rathavītibhiḥ
Dativerathavītaye rathavītibhyām rathavītibhyaḥ
Ablativerathavīteḥ rathavītibhyām rathavītibhyaḥ
Genitiverathavīteḥ rathavītyoḥ rathavītīnām
Locativerathavītau rathavītyoḥ rathavītiṣu

Compound rathavīti -

Adverb -rathavīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria