Declension table of ?rathavīthī

Deva

FeminineSingularDualPlural
Nominativerathavīthī rathavīthyau rathavīthyaḥ
Vocativerathavīthi rathavīthyau rathavīthyaḥ
Accusativerathavīthīm rathavīthyau rathavīthīḥ
Instrumentalrathavīthyā rathavīthībhyām rathavīthībhiḥ
Dativerathavīthyai rathavīthībhyām rathavīthībhyaḥ
Ablativerathavīthyāḥ rathavīthībhyām rathavīthībhyaḥ
Genitiverathavīthyāḥ rathavīthyoḥ rathavīthīnām
Locativerathavīthyām rathavīthyoḥ rathavīthīṣu

Compound rathavīthi - rathavīthī -

Adverb -rathavīthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria