Declension table of ?rathavat

Deva

NeuterSingularDualPlural
Nominativerathavat rathavantī rathavatī rathavanti
Vocativerathavat rathavantī rathavatī rathavanti
Accusativerathavat rathavantī rathavatī rathavanti
Instrumentalrathavatā rathavadbhyām rathavadbhiḥ
Dativerathavate rathavadbhyām rathavadbhyaḥ
Ablativerathavataḥ rathavadbhyām rathavadbhyaḥ
Genitiverathavataḥ rathavatoḥ rathavatām
Locativerathavati rathavatoḥ rathavatsu

Adverb -rathavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria