Declension table of ?rathavāhana

Deva

NeuterSingularDualPlural
Nominativerathavāhanam rathavāhane rathavāhanāni
Vocativerathavāhana rathavāhane rathavāhanāni
Accusativerathavāhanam rathavāhane rathavāhanāni
Instrumentalrathavāhanena rathavāhanābhyām rathavāhanaiḥ
Dativerathavāhanāya rathavāhanābhyām rathavāhanebhyaḥ
Ablativerathavāhanāt rathavāhanābhyām rathavāhanebhyaḥ
Genitiverathavāhanasya rathavāhanayoḥ rathavāhanānām
Locativerathavāhane rathavāhanayoḥ rathavāhaneṣu

Compound rathavāhana -

Adverb -rathavāhanam -rathavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria