Declension table of ?rathavāhana

Deva

MasculineSingularDualPlural
Nominativerathavāhanaḥ rathavāhanau rathavāhanāḥ
Vocativerathavāhana rathavāhanau rathavāhanāḥ
Accusativerathavāhanam rathavāhanau rathavāhanān
Instrumentalrathavāhanena rathavāhanābhyām rathavāhanaiḥ rathavāhanebhiḥ
Dativerathavāhanāya rathavāhanābhyām rathavāhanebhyaḥ
Ablativerathavāhanāt rathavāhanābhyām rathavāhanebhyaḥ
Genitiverathavāhanasya rathavāhanayoḥ rathavāhanānām
Locativerathavāhane rathavāhanayoḥ rathavāhaneṣu

Compound rathavāhana -

Adverb -rathavāhanam -rathavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria