Declension table of ?rathavāhanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rathavāhanaḥ | rathavāhanau | rathavāhanāḥ |
Vocative | rathavāhana | rathavāhanau | rathavāhanāḥ |
Accusative | rathavāhanam | rathavāhanau | rathavāhanān |
Instrumental | rathavāhanena | rathavāhanābhyām | rathavāhanaiḥ |
Dative | rathavāhanāya | rathavāhanābhyām | rathavāhanebhyaḥ |
Ablative | rathavāhanāt | rathavāhanābhyām | rathavāhanebhyaḥ |
Genitive | rathavāhanasya | rathavāhanayoḥ | rathavāhanānām |
Locative | rathavāhane | rathavāhanayoḥ | rathavāhaneṣu |