Declension table of ?rathaspaṣṭa

Deva

NeuterSingularDualPlural
Nominativerathaspaṣṭam rathaspaṣṭe rathaspaṣṭāni
Vocativerathaspaṣṭa rathaspaṣṭe rathaspaṣṭāni
Accusativerathaspaṣṭam rathaspaṣṭe rathaspaṣṭāni
Instrumentalrathaspaṣṭena rathaspaṣṭābhyām rathaspaṣṭaiḥ
Dativerathaspaṣṭāya rathaspaṣṭābhyām rathaspaṣṭebhyaḥ
Ablativerathaspaṣṭāt rathaspaṣṭābhyām rathaspaṣṭebhyaḥ
Genitiverathaspaṣṭasya rathaspaṣṭayoḥ rathaspaṣṭānām
Locativerathaspaṣṭe rathaspaṣṭayoḥ rathaspaṣṭeṣu

Compound rathaspaṣṭa -

Adverb -rathaspaṣṭam -rathaspaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria