Declension table of ?rathasaptamīpūjā

Deva

FeminineSingularDualPlural
Nominativerathasaptamīpūjā rathasaptamīpūje rathasaptamīpūjāḥ
Vocativerathasaptamīpūje rathasaptamīpūje rathasaptamīpūjāḥ
Accusativerathasaptamīpūjām rathasaptamīpūje rathasaptamīpūjāḥ
Instrumentalrathasaptamīpūjayā rathasaptamīpūjābhyām rathasaptamīpūjābhiḥ
Dativerathasaptamīpūjāyai rathasaptamīpūjābhyām rathasaptamīpūjābhyaḥ
Ablativerathasaptamīpūjāyāḥ rathasaptamīpūjābhyām rathasaptamīpūjābhyaḥ
Genitiverathasaptamīpūjāyāḥ rathasaptamīpūjayoḥ rathasaptamīpūjānām
Locativerathasaptamīpūjāyām rathasaptamīpūjayoḥ rathasaptamīpūjāsu

Adverb -rathasaptamīpūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria