Declension table of ?rathasaptamīkālanirṇaya

Deva

MasculineSingularDualPlural
Nominativerathasaptamīkālanirṇayaḥ rathasaptamīkālanirṇayau rathasaptamīkālanirṇayāḥ
Vocativerathasaptamīkālanirṇaya rathasaptamīkālanirṇayau rathasaptamīkālanirṇayāḥ
Accusativerathasaptamīkālanirṇayam rathasaptamīkālanirṇayau rathasaptamīkālanirṇayān
Instrumentalrathasaptamīkālanirṇayena rathasaptamīkālanirṇayābhyām rathasaptamīkālanirṇayaiḥ rathasaptamīkālanirṇayebhiḥ
Dativerathasaptamīkālanirṇayāya rathasaptamīkālanirṇayābhyām rathasaptamīkālanirṇayebhyaḥ
Ablativerathasaptamīkālanirṇayāt rathasaptamīkālanirṇayābhyām rathasaptamīkālanirṇayebhyaḥ
Genitiverathasaptamīkālanirṇayasya rathasaptamīkālanirṇayayoḥ rathasaptamīkālanirṇayānām
Locativerathasaptamīkālanirṇaye rathasaptamīkālanirṇayayoḥ rathasaptamīkālanirṇayeṣu

Compound rathasaptamīkālanirṇaya -

Adverb -rathasaptamīkālanirṇayam -rathasaptamīkālanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria