Declension table of ?rathapratiṣṭhāvidhi

Deva

MasculineSingularDualPlural
Nominativerathapratiṣṭhāvidhiḥ rathapratiṣṭhāvidhī rathapratiṣṭhāvidhayaḥ
Vocativerathapratiṣṭhāvidhe rathapratiṣṭhāvidhī rathapratiṣṭhāvidhayaḥ
Accusativerathapratiṣṭhāvidhim rathapratiṣṭhāvidhī rathapratiṣṭhāvidhīn
Instrumentalrathapratiṣṭhāvidhinā rathapratiṣṭhāvidhibhyām rathapratiṣṭhāvidhibhiḥ
Dativerathapratiṣṭhāvidhaye rathapratiṣṭhāvidhibhyām rathapratiṣṭhāvidhibhyaḥ
Ablativerathapratiṣṭhāvidheḥ rathapratiṣṭhāvidhibhyām rathapratiṣṭhāvidhibhyaḥ
Genitiverathapratiṣṭhāvidheḥ rathapratiṣṭhāvidhyoḥ rathapratiṣṭhāvidhīnām
Locativerathapratiṣṭhāvidhau rathapratiṣṭhāvidhyoḥ rathapratiṣṭhāvidhiṣu

Compound rathapratiṣṭhāvidhi -

Adverb -rathapratiṣṭhāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria