Declension table of ?rathapraṣṭha

Deva

MasculineSingularDualPlural
Nominativerathapraṣṭhaḥ rathapraṣṭhau rathapraṣṭhāḥ
Vocativerathapraṣṭha rathapraṣṭhau rathapraṣṭhāḥ
Accusativerathapraṣṭham rathapraṣṭhau rathapraṣṭhān
Instrumentalrathapraṣṭhena rathapraṣṭhābhyām rathapraṣṭhaiḥ
Dativerathapraṣṭhāya rathapraṣṭhābhyām rathapraṣṭhebhyaḥ
Ablativerathapraṣṭhāt rathapraṣṭhābhyām rathapraṣṭhebhyaḥ
Genitiverathapraṣṭhasya rathapraṣṭhayoḥ rathapraṣṭhānām
Locativerathapraṣṭhe rathapraṣṭhayoḥ rathapraṣṭheṣu

Compound rathapraṣṭha -

Adverb -rathapraṣṭham -rathapraṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria