Declension table of ?rathapraṇetṛ

Deva

MasculineSingularDualPlural
Nominativerathapraṇetā rathapraṇetārau rathapraṇetāraḥ
Vocativerathapraṇetaḥ rathapraṇetārau rathapraṇetāraḥ
Accusativerathapraṇetāram rathapraṇetārau rathapraṇetṝn
Instrumentalrathapraṇetrā rathapraṇetṛbhyām rathapraṇetṛbhiḥ
Dativerathapraṇetre rathapraṇetṛbhyām rathapraṇetṛbhyaḥ
Ablativerathapraṇetuḥ rathapraṇetṛbhyām rathapraṇetṛbhyaḥ
Genitiverathapraṇetuḥ rathapraṇetroḥ rathapraṇetṝṇām
Locativerathapraṇetari rathapraṇetroḥ rathapraṇetṛṣu

Compound rathapraṇetṛ -

Adverb -rathapraṇetṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria