Declension table of ?rathapaddhati

Deva

FeminineSingularDualPlural
Nominativerathapaddhatiḥ rathapaddhatī rathapaddhatayaḥ
Vocativerathapaddhate rathapaddhatī rathapaddhatayaḥ
Accusativerathapaddhatim rathapaddhatī rathapaddhatīḥ
Instrumentalrathapaddhatyā rathapaddhatibhyām rathapaddhatibhiḥ
Dativerathapaddhatyai rathapaddhataye rathapaddhatibhyām rathapaddhatibhyaḥ
Ablativerathapaddhatyāḥ rathapaddhateḥ rathapaddhatibhyām rathapaddhatibhyaḥ
Genitiverathapaddhatyāḥ rathapaddhateḥ rathapaddhatyoḥ rathapaddhatīnām
Locativerathapaddhatyām rathapaddhatau rathapaddhatyoḥ rathapaddhatiṣu

Compound rathapaddhati -

Adverb -rathapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria