Declension table of ?rathapāda

Deva

MasculineSingularDualPlural
Nominativerathapādaḥ rathapādau rathapādāḥ
Vocativerathapāda rathapādau rathapādāḥ
Accusativerathapādam rathapādau rathapādān
Instrumentalrathapādena rathapādābhyām rathapādaiḥ rathapādebhiḥ
Dativerathapādāya rathapādābhyām rathapādebhyaḥ
Ablativerathapādāt rathapādābhyām rathapādebhyaḥ
Genitiverathapādasya rathapādayoḥ rathapādānām
Locativerathapāde rathapādayoḥ rathapādeṣu

Compound rathapāda -

Adverb -rathapādam -rathapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria