Declension table of ?rathanirghoṣa

Deva

MasculineSingularDualPlural
Nominativerathanirghoṣaḥ rathanirghoṣau rathanirghoṣāḥ
Vocativerathanirghoṣa rathanirghoṣau rathanirghoṣāḥ
Accusativerathanirghoṣam rathanirghoṣau rathanirghoṣān
Instrumentalrathanirghoṣeṇa rathanirghoṣābhyām rathanirghoṣaiḥ
Dativerathanirghoṣāya rathanirghoṣābhyām rathanirghoṣebhyaḥ
Ablativerathanirghoṣāt rathanirghoṣābhyām rathanirghoṣebhyaḥ
Genitiverathanirghoṣasya rathanirghoṣayoḥ rathanirghoṣāṇām
Locativerathanirghoṣe rathanirghoṣayoḥ rathanirghoṣeṣu

Compound rathanirghoṣa -

Adverb -rathanirghoṣam -rathanirghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria