Declension table of ?rathanābhi

Deva

FeminineSingularDualPlural
Nominativerathanābhiḥ rathanābhī rathanābhayaḥ
Vocativerathanābhe rathanābhī rathanābhayaḥ
Accusativerathanābhim rathanābhī rathanābhīḥ
Instrumentalrathanābhyā rathanābhibhyām rathanābhibhiḥ
Dativerathanābhyai rathanābhaye rathanābhibhyām rathanābhibhyaḥ
Ablativerathanābhyāḥ rathanābheḥ rathanābhibhyām rathanābhibhyaḥ
Genitiverathanābhyāḥ rathanābheḥ rathanābhyoḥ rathanābhīnām
Locativerathanābhyām rathanābhau rathanābhyoḥ rathanābhiṣu

Compound rathanābhi -

Adverb -rathanābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria