Declension table of ?rathamadhyasthā

Deva

FeminineSingularDualPlural
Nominativerathamadhyasthā rathamadhyasthe rathamadhyasthāḥ
Vocativerathamadhyasthe rathamadhyasthe rathamadhyasthāḥ
Accusativerathamadhyasthām rathamadhyasthe rathamadhyasthāḥ
Instrumentalrathamadhyasthayā rathamadhyasthābhyām rathamadhyasthābhiḥ
Dativerathamadhyasthāyai rathamadhyasthābhyām rathamadhyasthābhyaḥ
Ablativerathamadhyasthāyāḥ rathamadhyasthābhyām rathamadhyasthābhyaḥ
Genitiverathamadhyasthāyāḥ rathamadhyasthayoḥ rathamadhyasthānām
Locativerathamadhyasthāyām rathamadhyasthayoḥ rathamadhyasthāsu

Adverb -rathamadhyastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria