Declension table of ?rathamadhyastha

Deva

NeuterSingularDualPlural
Nominativerathamadhyastham rathamadhyasthe rathamadhyasthāni
Vocativerathamadhyastha rathamadhyasthe rathamadhyasthāni
Accusativerathamadhyastham rathamadhyasthe rathamadhyasthāni
Instrumentalrathamadhyasthena rathamadhyasthābhyām rathamadhyasthaiḥ
Dativerathamadhyasthāya rathamadhyasthābhyām rathamadhyasthebhyaḥ
Ablativerathamadhyasthāt rathamadhyasthābhyām rathamadhyasthebhyaḥ
Genitiverathamadhyasthasya rathamadhyasthayoḥ rathamadhyasthānām
Locativerathamadhyasthe rathamadhyasthayoḥ rathamadhyastheṣu

Compound rathamadhyastha -

Adverb -rathamadhyastham -rathamadhyasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria