Declension table of ?rathamadhyastha

Deva

MasculineSingularDualPlural
Nominativerathamadhyasthaḥ rathamadhyasthau rathamadhyasthāḥ
Vocativerathamadhyastha rathamadhyasthau rathamadhyasthāḥ
Accusativerathamadhyastham rathamadhyasthau rathamadhyasthān
Instrumentalrathamadhyasthena rathamadhyasthābhyām rathamadhyasthaiḥ rathamadhyasthebhiḥ
Dativerathamadhyasthāya rathamadhyasthābhyām rathamadhyasthebhyaḥ
Ablativerathamadhyasthāt rathamadhyasthābhyām rathamadhyasthebhyaḥ
Genitiverathamadhyasthasya rathamadhyasthayoḥ rathamadhyasthānām
Locativerathamadhyasthe rathamadhyasthayoḥ rathamadhyastheṣu

Compound rathamadhyastha -

Adverb -rathamadhyastham -rathamadhyasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria