Declension table of ?rathalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativerathalakṣaṇam rathalakṣaṇe rathalakṣaṇāni
Vocativerathalakṣaṇa rathalakṣaṇe rathalakṣaṇāni
Accusativerathalakṣaṇam rathalakṣaṇe rathalakṣaṇāni
Instrumentalrathalakṣaṇena rathalakṣaṇābhyām rathalakṣaṇaiḥ
Dativerathalakṣaṇāya rathalakṣaṇābhyām rathalakṣaṇebhyaḥ
Ablativerathalakṣaṇāt rathalakṣaṇābhyām rathalakṣaṇebhyaḥ
Genitiverathalakṣaṇasya rathalakṣaṇayoḥ rathalakṣaṇānām
Locativerathalakṣaṇe rathalakṣaṇayoḥ rathalakṣaṇeṣu

Compound rathalakṣaṇa -

Adverb -rathalakṣaṇam -rathalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria