Declension table of ?rathakrīta

Deva

MasculineSingularDualPlural
Nominativerathakrītaḥ rathakrītau rathakrītāḥ
Vocativerathakrīta rathakrītau rathakrītāḥ
Accusativerathakrītam rathakrītau rathakrītān
Instrumentalrathakrītena rathakrītābhyām rathakrītaiḥ rathakrītebhiḥ
Dativerathakrītāya rathakrītābhyām rathakrītebhyaḥ
Ablativerathakrītāt rathakrītābhyām rathakrītebhyaḥ
Genitiverathakrītasya rathakrītayoḥ rathakrītānām
Locativerathakrīte rathakrītayoḥ rathakrīteṣu

Compound rathakrīta -

Adverb -rathakrītam -rathakrītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria