Declension table of ?rathakrāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rathakrāntaḥ | rathakrāntau | rathakrāntāḥ |
Vocative | rathakrānta | rathakrāntau | rathakrāntāḥ |
Accusative | rathakrāntam | rathakrāntau | rathakrāntān |
Instrumental | rathakrāntena | rathakrāntābhyām | rathakrāntaiḥ |
Dative | rathakrāntāya | rathakrāntābhyām | rathakrāntebhyaḥ |
Ablative | rathakrāntāt | rathakrāntābhyām | rathakrāntebhyaḥ |
Genitive | rathakrāntasya | rathakrāntayoḥ | rathakrāntānām |
Locative | rathakrānte | rathakrāntayoḥ | rathakrānteṣu |