Declension table of ?rathakrānta

Deva

MasculineSingularDualPlural
Nominativerathakrāntaḥ rathakrāntau rathakrāntāḥ
Vocativerathakrānta rathakrāntau rathakrāntāḥ
Accusativerathakrāntam rathakrāntau rathakrāntān
Instrumentalrathakrāntena rathakrāntābhyām rathakrāntaiḥ rathakrāntebhiḥ
Dativerathakrāntāya rathakrāntābhyām rathakrāntebhyaḥ
Ablativerathakrāntāt rathakrāntābhyām rathakrāntebhyaḥ
Genitiverathakrāntasya rathakrāntayoḥ rathakrāntānām
Locativerathakrānte rathakrāntayoḥ rathakrānteṣu

Compound rathakrānta -

Adverb -rathakrāntam -rathakrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria