Declension table of ?rathakṣayā

Deva

FeminineSingularDualPlural
Nominativerathakṣayā rathakṣaye rathakṣayāḥ
Vocativerathakṣaye rathakṣaye rathakṣayāḥ
Accusativerathakṣayām rathakṣaye rathakṣayāḥ
Instrumentalrathakṣayayā rathakṣayābhyām rathakṣayābhiḥ
Dativerathakṣayāyai rathakṣayābhyām rathakṣayābhyaḥ
Ablativerathakṣayāyāḥ rathakṣayābhyām rathakṣayābhyaḥ
Genitiverathakṣayāyāḥ rathakṣayayoḥ rathakṣayāṇām
Locativerathakṣayāyām rathakṣayayoḥ rathakṣayāsu

Adverb -rathakṣayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria