Declension table of ?rathakṣaya

Deva

NeuterSingularDualPlural
Nominativerathakṣayam rathakṣaye rathakṣayāṇi
Vocativerathakṣaya rathakṣaye rathakṣayāṇi
Accusativerathakṣayam rathakṣaye rathakṣayāṇi
Instrumentalrathakṣayeṇa rathakṣayābhyām rathakṣayaiḥ
Dativerathakṣayāya rathakṣayābhyām rathakṣayebhyaḥ
Ablativerathakṣayāt rathakṣayābhyām rathakṣayebhyaḥ
Genitiverathakṣayasya rathakṣayayoḥ rathakṣayāṇām
Locativerathakṣaye rathakṣayayoḥ rathakṣayeṣu

Compound rathakṣaya -

Adverb -rathakṣayam -rathakṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria